8.1.117

चौपाई
nija bhrama nahiṃ samujhahiṃ agyānī. prabhu para mōha dharahiṃ jaḍa prānī..
jathā gagana ghana paṭala nihārī. jhāompēu mānu kahahiṃ kubicārī..
citava jō lōcana aṃguli lāēom. pragaṭa jugala sasi tēhi kē bhāēom..
umā rāma biṣaika asa mōhā. nabha tama dhūma dhūri jimi sōhā..
biṣaya karana sura jīva samētā. sakala ēka tēṃ ēka sacētā..
saba kara parama prakāsaka jōī. rāma anādi avadhapati sōī..
jagata prakāsya prakāsaka rāmū. māyādhīsa gyāna guna dhāmū..
jāsu satyatā tēṃ jaḍa māyā. bhāsa satya iva mōha sahāyā..

दोहा/सोरठा
rajata sīpa mahuom māsa jimi jathā bhānu kara bāri.
jadapi mṛṣā tihuom kāla sōi bhrama na sakai kōu ṭāri..117..

Kaanda: 

Type: 

Language: 

Verse Number: