चौपाई
dēkhī bipula bikala baidēhī. nimiṣa bihāta kalapa sama tēhī..
tṛṣita bāri binu jō tanu tyāgā. muēom karai kā sudhā taḍaāgā..
kā baraṣā saba kṛṣī sukhānēṃ. samaya cukēṃ puni kā pachitānēṃ..
asa jiyaom jāni jānakī dēkhī. prabhu pulakē lakhi prīti bisēṣī..
gurahi pranāmu manahi mana kīnhā. ati lāghavaom uṭhāi dhanu līnhā..
damakēu dāmini jimi jaba layaū. puni nabha dhanu maṃḍala sama bhayaū..
lēta caḍhaāvata khaiṃcata gāḍhaēṃ. kāhuom na lakhā dēkha sabu ṭhāḍhaēṃ..
tēhi chana rāma madhya dhanu tōrā. bharē bhuvana dhuni ghōra kaṭhōrā..
छंद
bharē bhuvana ghōra kaṭhōra rava rabi bāji taji māragu calē.
cikkarahiṃ diggaja ḍōla mahi ahi kōla kūruma kalamalē..
sura asura muni kara kāna dīnhēṃ sakala bikala bicārahīṃ.
kōdaṃḍa khaṃḍēu rāma tulasī jayati bacana ucārahī..
दोहा/सोरठा
saṃkara cāpu jahāju sāgaru raghubara bāhubalu.
būḍa sō sakala samāju caḍhaā jō prathamahiṃ mōha basa..261..