चौपाई
jamuna tīra tēhi dina kari bāsū. bhayau samaya sama sabahi supāsū..
rātahiṃ ghāṭa ghāṭa kī taranī. āīṃ aganita jāhiṃ na baranī..
prāta pāra bhaē ēkahi khēṃvāom. tōṣē rāmasakhā kī sēvāom..
calē nahāi nadihi sira nāī. sātha niṣādanātha dōu bhāī..
āgēṃ munibara bāhana āchēṃ. rājasamāja jāi sabu pāchēṃ..
tēhiṃ pāchēṃ dōu baṃdhu payādēṃ. bhūṣana basana bēṣa suṭhi sādēṃ..
sēvaka suhrada sacivasuta sāthā. sumirata lakhanu sīya raghunāthā..
jahaom jahaom rāma bāsa biśrāmā. tahaom tahaom karahiṃ saprēma pranāmā..
दोहा/सोरठा
magabāsī nara nāri suni dhāma kāma taji dhāi.
dēkhi sarūpa sanēha saba mudita janama phalu pāi..221..