8.6.7

चौपाई
nātha dīnadayāla raghurāī. bāghau sanamukha gaēom na khāī..
cāhia karana sō saba kari bītē. tumha sura asura carācara jītē..
saṃta kahahiṃ asi nīti dasānana. cauthēṃpana jāihi nṛpa kānana..
tāsu bhajana kījia tahaom bhartā. jō kartā pālaka saṃhartā..
sōi raghuvīra pranata anurāgī. bhajahu nātha mamatā saba tyāgī..
munibara jatanu karahiṃ jēhi lāgī. bhūpa rāju taji hōhiṃ birāgī..
sōi kōsaladhīsa raghurāyā. āyau karana tōhi para dāyā..
jauṃ piya mānahu mōra sikhāvana. sujasu hōi tihuom pura ati pāvana..

दोहा/सोरठा
asa kahi nayana nīra bhari gahi pada kaṃpita gāta.
nātha bhajahu raghunāthahi acala hōi ahivāta..7..

Kaanda: 

Type: 

Language: 

Verse Number: