8.6.99

चौपाई
tēhī nisi sītā pahiṃ jāī. trijaṭā kahi saba kathā sunāī..
sira bhuja bāḍhai sunata ripu kērī. sītā ura bhai trāsa ghanērī..
mukha malīna upajī mana ciṃtā. trijaṭā sana bōlī taba sītā..
hōihi kahā kahasi kina mātā. kēhi bidhi marihi bisva dukhadātā..
raghupati sara sira kaṭēhuom na maraī. bidhi biparīta carita saba karaī..
mōra abhāgya jiāvata ōhī. jēhiṃ hau hari pada kamala bichōhī..
jēhiṃ kṛta kapaṭa kanaka mṛga jhūṭhā. ajahuom sō daiva mōhi para rūṭhā..
jēhiṃ bidhi mōhi dukha dusaha sahāē. lachimana kahuom kaṭu bacana kahāē..
raghupati biraha sabiṣa sara bhārī. taki taki māra bāra bahu mārī..
aisēhuom dukha jō rākha mama prānā. sōi bidhi tāhi jiāva na ānā..
bahu bidhi kara bilāpa jānakī. kari kari surati kṛpānidhāna kī..
kaha trijaṭā sunu rājakumārī. ura sara lāgata marai surārī..
prabhu tātē ura hatai na tēhī. ēhi kē hṛdayaom basati baidēhī..

छंद
ēhi kē hṛdayaom basa jānakī jānakī ura mama bāsa hai.
mama udara bhuana anēka lāgata bāna saba kara nāsa hai..
suni bacana haraṣa biṣāda mana ati dēkhi puni trijaṭāom kahā.
aba marihi ripu ēhi bidhi sunahi suṃdari tajahi saṃsaya mahā..

दोहा/सोरठा
kāṭata sira hōihi bikala chuṭi jāihi tava dhyāna.
taba rāvanahi hṛdaya mahuom marihahiṃ rāmu sujāna..99..

Kaanda: 

Type: 

Language: 

Verse Number: