चौपाई
bōli sakala sura sādara līnhē. sabahi jathōcita āsana dīnhē..
bēdī bēda bidhāna saomvārī. subhaga sumaṃgala gāvahiṃ nārī..
siṃghāsanu ati dibya suhāvā. jāi na barani biraṃci banāvā..
baiṭhē siva bipranha siru nāī. hṛdayaom sumiri nija prabhu raghurāī..
bahuri munīsanha umā bōlāī. kari siṃgāru sakhīṃ lai āī..
dēkhata rūpu sakala sura mōhē. baranai chabi asa jaga kabi kō hai..
jagadaṃbikā jāni bhava bhāmā. suranha manahiṃ mana kīnha pranāmā..
suṃdaratā marajāda bhavānī. jāi na kōṭihuom badana bakhānī..
छंद
kōṭihuom badana nahiṃ banai baranata jaga janani sōbhā mahā.
sakucahiṃ kahata śruti sēṣa sārada maṃdamati tulasī kahā..
chabikhāni mātu bhavāni gavanī madhya maṃḍapa siva jahāom..
avalōki sakahiṃ na sakuca pati pada kamala manu madhukaru tahāom..
दोहा/सोरठा
muni anusāsana ganapatihi pūjēu saṃbhu bhavāni.
kōu suni saṃsaya karai jani sura anādi jiyaom jāni..100..