चौपाई
taba lagi hṛdayaom basata khala nānā. lōbha mōha macchara mada mānā..
jaba lagi ura na basata raghunāthā. dharēṃ cāpa sāyaka kaṭi bhāthā..
mamatā taruna tamī aomdhiārī. rāga dvēṣa ulūka sukhakārī..
taba lagi basati jīva mana māhīṃ. jaba lagi prabhu pratāpa rabi nāhīṃ..
aba maiṃ kusala miṭē bhaya bhārē. dēkhi rāma pada kamala tumhārē..
tumha kṛpāla jā para anukūlā. tāhi na byāpa tribidha bhava sūlā..
maiṃ nisicara ati adhama subhāū. subha ācaranu kīnha nahiṃ kāū..
jāsu rūpa muni dhyāna na āvā. tēhiṃ prabhu haraṣi hṛdayaom mōhi lāvā..
दोहा/सोरठा
ahōbhāgya mama amita ati rāma kṛpā sukha puṃja.
dēkhēuom nayana biraṃci siba sēbya jugala pada kaṃja..47..