verse

8.1.47

चौपाई
jaisē miṭai mōra bhrama bhārī. kahahu sō kathā nātha bistārī..
jāgabalika bōlē musukāī. tumhahi bidita raghupati prabhutāī..
rāmamagata tumha mana krama bānī. caturāī tumhārī maiṃ jānī..
cāhahu sunai rāma guna gūḍhaā. kīnhihu prasna manahuom ati mūḍhaā..
tāta sunahu sādara manu lāī. kahauom rāma kai kathā suhāī..
mahāmōhu mahiṣēsu bisālā. rāmakathā kālikā karālā..
rāmakathā sasi kirana samānā. saṃta cakōra karahiṃ jēhi pānā..
aisēi saṃsaya kīnha bhavānī. mahādēva taba kahā bakhānī..

8.1.46

चौपाई
asa bicāri pragaṭauom nija mōhū. harahu nātha kari jana para chōhū..
rāsa nāma kara amita prabhāvā. saṃta purāna upaniṣada gāvā..
saṃtata japata saṃbhu abināsī. siva bhagavāna gyāna guna rāsī..
ākara cāri jīva jaga ahahīṃ. kāsīṃ marata parama pada lahahīṃ..
sōpi rāma mahimā munirāyā. siva upadēsu karata kari dāyā..
rāmu kavana prabhu pūchauom tōhī. kahia bujhāi kṛpānidhi mōhī..
ēka rāma avadhēsa kumārā. tinha kara carita bidita saṃsārā..
nāri birahaom dukhu lahēu apārā. bhayahu rōṣu rana rāvanu mārā..

8.1.44

चौपाई
bharadvāja muni basahiṃ prayāgā. tinhahi rāma pada ati anurāgā..
tāpasa sama dama dayā nidhānā. paramāratha patha parama sujānā..
māgha makaragata rabi jaba hōī. tīrathapatihiṃ āva saba kōī..
dēva danuja kiṃnara nara śrēnī. sādara majjahiṃ sakala tribēnīṃ..
pūjahi mādhava pada jalajātā. parasi akhaya baṭu haraṣahiṃ gātā..
bharadvāja āśrama ati pāvana. parama ramya munibara mana bhāvana..
tahāom hōi muni riṣaya samājā. jāhiṃ jē majjana tīratharājā..

8.1.42

चौपाई
kīrati sarita chahūom ritu rūrī. samaya suhāvani pāvani bhūrī..
hima himasailasutā siva byāhū. sisira sukhada prabhu janama uchāhū..
baranaba rāma bibāha samājū. sō muda maṃgalamaya riturājū..
grīṣama dusaha rāma banagavanū. paṃthakathā khara ātapa pavanū..
baraṣā ghōra nisācara rārī. surakula sāli sumaṃgalakārī..
rāma rāja sukha binaya baḍaāī. bisada sukhada sōi sarada suhāī..
satī sirōmani siya gunagāthā. sōi guna amala anūpama pāthā..
bharata subhāu susītalatāī. sadā ēkarasa barani na jāī..

8.1.41

चौपाई
sīya svayaṃbara kathā suhāī. sarita suhāvani sō chabi chāī..
nadī nāva paṭu prasna anēkā. kēvaṭa kusala utara sabibēkā..
suni anukathana paraspara hōī. pathika samāja sōha sari sōī..
ghōra dhāra bhṛgunātha risānī. ghāṭa subaddha rāma bara bānī..
sānuja rāma bibāha uchāhū. sō subha umaga sukhada saba kāhū..
kahata sunata haraṣahiṃ pulakāhīṃ. tē sukṛtī mana mudita nahāhīṃ..
rāma tilaka hita maṃgala sājā. paraba jōga janu jurē samājā..
kāī kumati kēkaī kērī. parī jāsu phala bipati ghanērī..

8.1.40

चौपाई
rāmabhagati surasaritahi jāī. milī sukīrati saraju suhāī..
sānuja rāma samara jasu pāvana. milēu mahānadu sōna suhāvana..
juga bica bhagati dēvadhuni dhārā. sōhati sahita subirati bicārā..
tribidha tāpa trāsaka timuhānī. rāma sarupa siṃdhu samuhānī..
mānasa mūla milī surasarihī. sunata sujana mana pāvana karihī..
bica bica kathā bicitra bibhāgā. janu sari tīra tīra bana bāgā..
umā mahēsa bibāha barātī. tē jalacara aganita bahubhāomtī..
raghubara janama anaṃda badhāī. bhavaomra taraṃga manōharatāī..

8.1.39

चौपाई
jauṃ kari kaṣṭa jāi puni kōī. jātahiṃ nīṃda juḍaāī hōī..
jaḍatā jāḍa biṣama ura lāgā. gaēhuom na majjana pāva abhāgā..
kari na jāi sara majjana pānā. phiri āvai samēta abhimānā..
jauṃ bahōri kōu pūchana āvā. sara niṃdā kari tāhi bujhāvā..
sakala bighna byāpahi nahiṃ tēhī. rāma sukṛpāom bilōkahiṃ jēhī..
sōi sādara sara majjanu karaī. mahā ghōra trayatāpa na jaraī..
tē nara yaha sara tajahiṃ na kāū. jinha kē rāma carana bhala bhāū..
jō nahāi caha ēhiṃ sara bhāī. sō satasaṃga karau mana lāī..

8.1.38

चौपाई
jē gāvahiṃ yaha carita saombhārē. tēi ēhi tāla catura rakhavārē..
sadā sunahiṃ sādara nara nārī. tēi surabara mānasa adhikārī..
ati khala jē biṣaī baga kāgā. ēhiṃ sara nikaṭa na jāhiṃ abhāgā..
saṃbuka bhēka sēvāra samānā. ihāom na biṣaya kathā rasa nānā..
tēhi kārana āvata hiyaom hārē. kāmī kāka balāka bicārē..
āvata ēhiṃ sara ati kaṭhināī. rāma kṛpā binu āi na jāī..
kaṭhina kusaṃga kupaṃtha karālā. tinha kē bacana bāgha hari byālā..
gṛha kāraja nānā jaṃjālā. tē ati durgama saila bisālā..

8.1.37

चौपाई
sapta prabandha subhaga sōpānā. gyāna nayana nirakhata mana mānā..
raghupati mahimā aguna abādhā. baranaba sōi bara bāri agādhā..
rāma sīya jasa salila sudhāsama. upamā bīci bilāsa manōrama..
puraini saghana cāru caupāī. juguti maṃju mani sīpa suhāī..
chaṃda sōraṭhā suṃdara dōhā. sōi bahuraṃga kamala kula sōhā..
aratha anūpa sumāva subhāsā. sōi parāga makaraṃda subāsā..
sukṛta puṃja maṃjula ali mālā. gyāna birāga bicāra marālā..
dhuni avarēba kabita guna jātī. mīna manōhara tē bahubhāomtī..

8.1.36

चौपाई
saṃbhu prasāda sumati hiyaom hulasī. rāmacaritamānasa kabi tulasī..
karai manōhara mati anuhārī. sujana sucita suni lēhu sudhārī..
sumati bhūmi thala hṛdaya agādhū. bēda purāna udadhi ghana sādhū..
baraṣahiṃ rāma sujasa bara bārī. madhura manōhara maṃgalakārī..
līlā saguna jō kahahiṃ bakhānī. sōi svacchatā karai mala hānī..
prēma bhagati jō barani na jāī. sōi madhuratā susītalatāī..
sō jala sukṛta sāli hita hōī. rāma bhagata jana jīvana sōī..

Pages

Subscribe to RSS - verse