चौपाई
kapaṭī kāyara kumati kujātī. lōka bēda bāhēra saba bhāomtī..
rāma kīnha āpana jabahī tēṃ. bhayauom bhuvana bhūṣana tabahī tēṃ..
dēkhi prīti suni binaya suhāī. milēu bahōri bharata laghu bhāī..
kahi niṣāda nija nāma subānīṃ. sādara sakala jōhārīṃ rānīṃ..
jāni lakhana sama dēhiṃ asīsā. jiahu sukhī saya lākha barīsā..
nirakhi niṣādu nagara nara nārī. bhaē sukhī janu lakhanu nihārī..
kahahiṃ lahēu ēhiṃ jīvana lāhū. bhēṃṭēu rāmabhadra bhari bāhū..
suni niṣādu nija bhāga baḍaāī. pramudita mana lai calēu lēvāī..
दोहा/सोरठा
sanakārē sēvaka sakala calē svāmi rukha pāi.
ghara taru tara sara bāga bana bāsa banāēnhi jāi..196..