roman

8.7.1

चौपाई
rahēu ēka dina avadhi adhārā. samujhata mana dukha bhayau apārā..
kārana kavana nātha nahiṃ āyau. jāni kuṭila kidhauṃ mōhi bisarāyau..
ahaha dhanya lachimana baḍabhāgī. rāma padārabiṃdu anurāgī..
kapaṭī kuṭila mōhi prabhu cīnhā. tātē nātha saṃga nahiṃ līnhā..
jauṃ karanī samujhai prabhu mōrī. nahiṃ nistāra kalapa sata kōrī..
jana avaguna prabhu māna na kāū. dīna baṃdhu ati mṛdula subhāū..
mōri jiyaom bharōsa dṛḍha sōī. milihahiṃ rāma saguna subha hōī..

8.6.119

चौपाई
atisaya prīti dēkha raghurāī. linhē sakala bimāna caḍhaāī..
mana mahuom bipra carana siru nāyō. uttara disihi bimāna calāyō..
calata bimāna kōlāhala hōī. jaya raghubīra kahai sabu kōī..
siṃhāsana ati ucca manōhara. śrī samēta prabhu baiṭhai tā para..
rājata rāmu sahita bhāminī. mēru sṛṃga janu ghana dāminī..
rucira bimānu calēu ati ātura. kīnhī sumana bṛṣṭi haraṣē sura..
parama sukhada cali tribidha bayārī. sāgara sara sari nirmala bārī..

8.6.30

चौपाई
aba jani batabaḍhaāva khala karahī. sunu mama bacana māna pariharahī..
dasamukha maiṃ na basīṭhīṃ āyauom. asa bicāri raghubīra paṭhāyauom..
bāra bāra asa kahai kṛpālā. nahiṃ gajāri jasu badhēṃ sṛkālā..
mana mahuom samujhi bacana prabhu kērē. sahēuom kaṭhōra bacana saṭha tērē..
nāhiṃ ta kari mukha bhaṃjana tōrā. lai jātēuom sītahi barajōrā..
jānēuom tava bala adhama surārī. sūnēṃ hari ānihi paranārī..
taiṃ nisicara pati garba bahūtā. maiṃ raghupati sēvaka kara dūtā..

8.6.15

चौपाई
pada pātāla sīsa aja dhāmā. apara lōka aomga aomga biśrāmā..
bhṛkuṭi bilāsa bhayaṃkara kālā. nayana divākara kaca ghana mālā..
jāsu ghrāna asvinīkumārā. nisi aru divasa nimēṣa apārā..
śravana disā dasa bēda bakhānī. māruta svāsa nigama nija bānī..
adhara lōbha jama dasana karālā. māyā hāsa bāhu digapālā..
ānana anala aṃbupati jīhā. utapati pālana pralaya samīhā..
rōma rāji aṣṭādasa bhārā. asthi saila saritā nasa jārā..
udara udadhi adhagō jātanā. jagamaya prabhu kā bahu kalapanā..

8.6.16

चौपाई
bihaomsā nāri bacana suni kānā. ahō mōha mahimā balavānā..
nāri subhāu satya saba kahahīṃ. avaguna āṭha sadā ura rahahīṃ..
sāhasa anṛta capalatā māyā. bhaya abibēka asauca adāyā..
ripu kara rupa sakala taiṃ gāvā. ati bisāla bhaya mōhi sunāvā..
sō saba priyā sahaja basa mōrēṃ. samujhi parā prasāda aba tōrēṃ..
jāniuom priyā tōri caturāī. ēhi bidhi kahahu mōri prabhutāī..
tava batakahī gūḍha mṛgalōcani. samujhata sukhada sunata bhaya mōcani..

8.6

श्लोक
rāmaṃ kāmārisēvyaṃ bhavabhayaharaṇaṃ kālamattēbhasiṃhaṃ
yōgīndraṃ jñānagamyaṃ guṇanidhimajitaṃ nirguṇaṃ nirvikāram.
māyātītaṃ surēśaṃ khalavadhanirataṃ brahmavṛndaikadēvaṃ
vandē kandāvadātaṃ sarasijanayanaṃ dēvamurvīśarūpam..1..
śaṃkhēndvābhamatīvasundaratanuṃ śārdūlacarmāmbaraṃ
kālavyālakarālabhūṣaṇadharaṃ gaṃgāśaśāṃkapriyam.
kāśīśaṃ kalikalmaṣaughaśamanaṃ kalyāṇakalpadrumaṃ
naumīḍyaṃ girijāpatiṃ guṇanidhiṃ kandarpahaṃ śaṅkaram..2..
yō dadāti satāṃ śambhuḥ kaivalyamapi durlabham.

8.6.121

चौपाई
prabhu hanumaṃtahi kahā bujhāī. dhari baṭu rūpa avadhapura jāī..
bharatahi kusala hamāri sunāēhu. samācāra lai tumha cali āēhu..
turata pavanasuta gavanata bhayau. taba prabhu bharadvāja pahiṃ gayaū..
nānā bidhi muni pūjā kīnhī. astutī kari puni āsiṣa dīnhī..
muni pada baṃdi jugala kara jōrī. caḍhai bimāna prabhu calē bahōrī..
ihāom niṣāda sunā prabhu āē. nāva nāva kahaom lōga bōlāē..
surasari nāghi jāna taba āyō. utarēu taṭa prabhu āyasu pāyō..
taba sītāom pūjī surasarī. bahu prakāra puni carananhi parī..

8.6.120

चौपाई
turata bimāna tahāom cali āvā. daṃḍaka bana jahaom parama suhāvā..
kuṃbhajādi munināyaka nānā. gaē rāmu saba kēṃ asthānā..
sakala riṣinha sana pāi asīsā. citrakūṭa āē jagadīsā..
tahaom kari muninha kēra saṃtōṣā. calā bimānu tahāom tē cōkhā..
bahuri rāma jānakihi dēkhāī. jamunā kali mala harani suhāī..
puni dēkhī surasarī punītā. rāma kahā pranāma karu sītā..
tīrathapati puni dēkhu prayāgā. nirakhata janma kōṭi agha bhāgā..
dēkhu parama pāvani puni bēnī. harani sōka hari lōka nisēnī..

8.6.118

चौपाई
bhālu kapinha paṭa bhūṣana pāē. pahiri pahiri raghupati pahiṃ āē..
nānā jinasa dēkhi saba kīsā. puni puni haomsata kōsalādhīsā..
citai sabanhi para kīnhi dāyā. bōlē mṛdula bacana raghurāyā..
tumharēṃ bala maiṃ rāvanu mār yō. tilaka bibhīṣana kahaom puni sār yō..
nija nija gṛha aba tumha saba jāhū. sumirēhu mōhi ḍarapahu jani kāhū..
sunata bacana prēmākula bānara. jōri pāni bōlē saba sādara..
prabhu jōi kahahu tumhahi saba sōhā. hamarē hōta bacana suni mōhā..

8.6.117

चौपाई
sunata bibhīṣana bacana rāma kē. haraṣi gahē pada kṛpādhāma kē..
bānara bhālu sakala haraṣānē. gahi prabhu pada guna bimala bakhānē..
bahuri bibhīṣana bhavana sidhāyō. mani gana basana bimāna bharāyō..
lai puṣpaka prabhu āgēṃ rākhā. haomsi kari kṛpāsiṃdhu taba bhāṣā..
caḍhai bimāna sunu sakhā bibhīṣana. gagana jāi baraṣahu paṭa bhūṣana..
nabha para jāi bibhīṣana tabahī. baraṣi diē mani aṃbara sabahī..
jōi jōi mana bhāvai sōi lēhīṃ. mani mukha mēli ḍāri kapi dēhīṃ..

Pages

Subscribe to RSS - roman