roman

8.6.116

चौपाई
kari binatī jaba saṃbhu sidhāē. taba prabhu nikaṭa bibhīṣanu āē..
nāi carana siru kaha mṛdu bānī. binaya sunahu prabhu sāraomgapānī..
sakula sadala prabhu rāvana mār yō. pāvana jasa tribhuvana bistār yō..
dīna malīna hīna mati jātī. mō para kṛpā kīnhi bahu bhāomtī..
aba jana gṛha punīta prabhu kījē. majjanu karia samara śrama chījē..
dēkhi kōsa maṃdira saṃpadā. dēhu kṛpāla kapinha kahuom mudā..
saba bidhi nātha mōhi apanāia. puni mōhi sahita avadhapura jāia..

8.6.115

छंद
māmabhirakṣaya raghukula nāyaka. dhṛta bara cāpa rucira kara sāyaka..
mōha mahā ghana paṭala prabhaṃjana. saṃsaya bipina anala sura raṃjana..1..
aguna saguna guna maṃdira suṃdara. bhrama tama prabala pratāpa divākara..
kāma krōdha mada gaja paṃcānana. basahu niraṃtara jana mana kānana..2..
biṣaya manōratha puṃja kaṃja bana. prabala tuṣāra udāra pāra mana..
bhava bāridhi maṃdara paramaṃ dara. bāraya tāraya saṃsṛti dustara..3..
syāma gāta rājīva bilōcana. dīna baṃdhu pranatārati mōcana..

8.6.114

चौपाई
sunu surapati kapi bhālu hamārē. parē bhūmi nisacaranhi jē mārē..
mama hita lāgi tajē inha prānā. sakala jiāu surēsa sujānā..
sunu khagēsa prabhu kai yaha bānī. ati agādha jānahiṃ muni gyānī..
prabhu saka tribhuana māri jiāī. kēvala sakrahi dīnhi baḍaāī..
sudhā baraṣi kapi bhālu jiāē. haraṣi uṭhē saba prabhu pahiṃ āē..
sudhābṛṣṭi bhai duhu dala ūpara. jiē bhālu kapi nahiṃ rajanīcara..
rāmākāra bhaē tinha kē mana. mukta bhaē chūṭē bhava baṃdhana..

8.6.113

छंद
jaya rāma sōbhā dhāma. dāyaka pranata biśrāma..
dhṛta trōna bara sara cāpa. bhujadaṃḍa prabala pratāpa..1..
jaya dūṣanāri kharāri. mardana nisācara dhāri..
yaha duṣṭa mārēu nātha. bhaē dēva sakala sanātha..2..
jaya harana dharanī bhāra. mahimā udāra apāra..
jaya rāvanāri kṛpāla. kiē jātudhāna bihāla..3..
laṃkēsa ati bala garba. kiē basya sura gaṃdharba..
muni siddha nara khaga nāga. haṭhi paṃtha saba kēṃ lāga..4..
paradrōha rata ati duṣṭa. pāyō sō phalu pāpiṣṭa..

8.6.112

चौपाई
tēhi avasara dasaratha tahaom āē. tanaya bilōki nayana jala chāē..
anuja sahita prabhu baṃdana kīnhā. āsirabāda pitāom taba dīnhā..
tāta sakala tava punya prabhāū. jītyōṃ ajaya nisācara rāū..
suni suta bacana prīti ati bāḍhaī. nayana salila rōmāvali ṭhāḍhaī..
raghupati prathama prēma anumānā. citai pitahi dīnhēu dṛḍha gyānā..
tātē umā mōccha nahiṃ pāyō. dasaratha bhēda bhagati mana lāyō..
sagunōpāsaka mōccha na lēhīṃ. tinha kahuom rāma bhagati nija dēhīṃ..

8.6.111

छंद
jaya rāma sadā sukhadhāma harē. raghunāyaka sāyaka cāpa dharē..
bhava bārana dārana siṃha prabhō. guna sāgara nāgara nātha bibhō..
tana kāma anēka anūpa chabī. guna gāvata siddha munīṃdra kabī..
jasu pāvana rāvana nāga mahā. khaganātha jathā kari kōpa gahā..
jana raṃjana bhaṃjana sōka bhayaṃ. gatakrōdha sadā prabhu bōdhamayaṃ..
avatāra udāra apāra gunaṃ. mahi bhāra bibhaṃjana gyānaghanaṃ..
aja byāpakamēkamanādi sadā. karunākara rāma namāmi mudā..

8.6.110

चौपाई
taba raghupati anusāsana pāī. mātali calēu carana siru nāī..
āē dēva sadā svārathī. bacana kahahiṃ janu paramārathī..
dīna baṃdhu dayāla raghurāyā. dēva kīnhi dēvanha para dāyā..
bisva drōha rata yaha khala kāmī. nija agha gayau kumāragagāmī..
tumha samarūpa brahma abināsī. sadā ēkarasa sahaja udāsī..
akala aguna aja anagha anāmaya. ajita amōghasakti karunāmaya..
mīna kamaṭha sūkara naraharī. bāmana parasurāma bapu dharī..
jaba jaba nātha suranha dukhu pāyō. nānā tanu dhari tumhaiom nasāyō..

8.6.109

चौपाई
prabhu kē bacana sīsa dhari sītā. bōlī mana krama bacana punītā..
lachimana hōhu dharama kē nēgī. pāvaka pragaṭa karahu tumha bēgī..
suni lachimana sītā kai bānī. biraha bibēka dharama niti sānī..
lōcana sajala jōri kara dōū. prabhu sana kachu kahi sakata na ōū..
dēkhi rāma rukha lachimana dhāē. pāvaka pragaṭi kāṭha bahu lāē..
pāvaka prabala dēkhi baidēhī. hṛdayaom haraṣa nahiṃ bhaya kachu tēhī..
jauṃ mana baca krama mama ura māhīṃ. taji raghubīra āna gati nāhīṃ..

8.6.108

चौपाई
aba sōi jatana karahu tumha tātā. dēkhauṃ nayana syāma mṛdu gātā..
taba hanumāna rāma pahiṃ jāī. janakasutā kai kusala sunāī..
suni saṃdēsu bhānukulabhūṣana. bōli liē jubarāja bibhīṣana..
mārutasuta kē saṃga sidhāvahu. sādara janakasutahi lai āvahu..
turatahiṃ sakala gaē jahaom sītā. sēvahiṃ saba nisicarīṃ binītā..
bēgi bibhīṣana tinhahi sikhāyō. tinha bahu bidhi majjana karavāyō..
bahu prakāra bhūṣana pahirāē. sibikā rucira sāji puni lyāē..
tā para haraṣi caḍhaī baidēhī. sumiri rāma sukhadhāma sanēhī..

8.6.107

चौपाई
puni prabhu bōli liyau hanumānā. laṃkā jāhu kahēu bhagavānā..
samācāra jānakihi sunāvahu. tāsu kusala lai tumha cali āvahu..
taba hanumaṃta nagara mahuom āē. suni nisicarī nisācara dhāē..
bahu prakāra tinha pūjā kīnhī. janakasutā dēkhāi puni dīnhī..
dūrahi tē pranāma kapi kīnhā. raghupati dūta jānakīṃ cīnhā..
kahahu tāta prabhu kṛpānikētā. kusala anuja kapi sēna samētā..
saba bidhi kusala kōsalādhīsā. mātu samara jītyō dasasīsā..
abicala rāju bibhīṣana pāyō. suni kapi bacana haraṣa ura chāyō..

Pages

Subscribe to RSS - roman