roman

8.6.106

चौपाई
āi bibhīṣana puni siru nāyō. kṛpāsiṃdhu taba anuja bōlāyō..
tumha kapīsa aṃgada nala nīlā. jāmavaṃta māruti nayasīlā..
saba mili jāhu bibhīṣana sāthā. sārēhu tilaka kahēu raghunāthā..
pitā bacana maiṃ nagara na āvauom. āpu sarisa kapi anuja paṭhāvauom..
turata calē kapi suni prabhu bacanā. kīnhī jāi tilaka kī racanā..
sādara siṃhāsana baiṭhārī. tilaka sāri astuti anusārī..
jōri pāni sabahīṃ sira nāē. sahita bibhīṣana prabhu pahiṃ āē..
taba raghubīra bōli kapi līnhē. kahi priya bacana sukhī saba kīnhē..

8.6.105

चौपाई
maṃdōdarī bacana suni kānā. sura muni siddha sabanhi sukha mānā..
aja mahēsa nārada sanakādī. jē munibara paramārathabādī..
bhari lōcana raghupatihi nihārī. prēma magana saba bhaē sukhārī..
rudana karata dēkhīṃ saba nārī. gayau bibhīṣanu mana dukha bhārī..
baṃdhu dasā bilōki dukha kīnhā. taba prabhu anujahi āyasu dīnhā..
lachimana tēhi bahu bidhi samujhāyō. bahuri bibhīṣana prabhu pahiṃ āyō..
kṛpādṛṣṭi prabhu tāhi bilōkā. karahu kriyā parihari saba sōkā..

8.6.104

चौपाई
pati sira dēkhata maṃdōdarī. muruchita bikala dharani khasi parī..
jubati bṛṃda rōvata uṭhi dhāīṃ. tēhi uṭhāi rāvana pahiṃ āī..
pati gati dēkhi tē karahiṃ pukārā. chūṭē kaca nahiṃ bapuṣa saombhārā..
ura tāḍanā karahiṃ bidhi nānā. rōvata karahiṃ pratāpa bakhānā..
tava bala nātha ḍōla nita dharanī. tēja hīna pāvaka sasi taranī..
sēṣa kamaṭha sahi sakahiṃ na bhārā. sō tanu bhūmi parēu bhari chārā..
baruna kubēra surēsa samīrā. rana sanmukha dhari kāhuom na dhīrā..

8.6.103

चौपाई
sāyaka ēka nābhi sara sōṣā. apara lagē bhuja sira kari rōṣā..
lai sira bāhu calē nārācā. sira bhuja hīna ruṃḍa mahi nācā..
dharani dhasai dhara dhāva pracaṃḍā. taba sara hati prabhu kṛta dui khaṃḍā..
garjēu marata ghōra rava bhārī. kahāom rāmu rana hatauṃ pacārī..
ḍōlī bhūmi girata dasakaṃdhara. chubhita siṃdhu sari diggaja bhūdhara..
dharani parēu dvau khaṃḍa baḍhaāī. cāpi bhālu markaṭa samudāī..
maṃdōdari āgēṃ bhuja sīsā. dhari sara calē jahāom jagadīsā..

8.6.102

चौपाई
kāṭata baḍhahiṃ sīsa samudāī. jimi prati lābha lōbha adhikāī..
marai na ripu śrama bhayau bisēṣā. rāma bibhīṣana tana taba dēkhā..
umā kāla mara jākīṃ īchā. sō prabhu jana kara prīti parīchā..
sunu sarabagya carācara nāyaka. pranatapāla sura muni sukhadāyaka..
nābhikuṃḍa piyūṣa basa yākēṃ. nātha jiata rāvanu bala tākēṃ..
sunata bibhīṣana bacana kṛpālā. haraṣi gahē kara bāna karālā..
asubha hōna lāgē taba nānā. rōvahiṃ khara sṛkāla bahu svānā..

8.6.101

छंद
jaba kīnha tēhiṃ pāṣaṃḍa. bhaē pragaṭa jaṃtu pracaṃḍa..
bētāla bhūta pisāca. kara dharēṃ dhanu nārāca..1..
jōgini gahēṃ karabāla. ēka hātha manuja kapāla..
kari sadya sōnita pāna. nācahiṃ karahiṃ bahu gāna..2..
dharu māru bōlahiṃ ghōra. rahi pūri dhuni cahuom ōra..
mukha bāi dhāvahiṃ khāna. taba lagē kīsa parāna..3..
jahaom jāhiṃ markaṭa bhāgi. tahaom barata dēkhahiṃ āgi..
bhaē bikala bānara bhālu. puni lāga baraṣai bālu..4..

8.6.100

चौपाई
asa kahi bahuta bhāomti samujhāī. puni trijaṭā nija bhavana sidhāī..
rāma subhāu sumiri baidēhī. upajī biraha bithā ati tēhī..
nisihi sasihi niṃdati bahu bhāomtī. juga sama bhaī sirāti na rātī..
karati bilāpa manahiṃ mana bhārī. rāma birahaom jānakī dukhārī..
jaba ati bhayau biraha ura dāhū. pharakēu bāma nayana aru bāhū..
saguna bicāri dharī mana dhīrā. aba milihahiṃ kṛpāla raghubīrā..
ihāom ardhanisi rāvanu jāgā. nija sārathi sana khījhana lāgā..

8.6.99

चौपाई
tēhī nisi sītā pahiṃ jāī. trijaṭā kahi saba kathā sunāī..
sira bhuja bāḍhai sunata ripu kērī. sītā ura bhai trāsa ghanērī..
mukha malīna upajī mana ciṃtā. trijaṭā sana bōlī taba sītā..
hōihi kahā kahasi kina mātā. kēhi bidhi marihi bisva dukhadātā..
raghupati sara sira kaṭēhuom na maraī. bidhi biparīta carita saba karaī..
mōra abhāgya jiāvata ōhī. jēhiṃ hau hari pada kamala bichōhī..
jēhiṃ kṛta kapaṭa kanaka mṛga jhūṭhā. ajahuom sō daiva mōhi para rūṭhā..

8.6.98

चौपाई
sira bhuja bāḍhai dēkhi ripu kērī. bhālu kapinha risa bhaī ghanērī..
marata na mūḍha kaṭēu bhuja sīsā. dhāē kōpi bhālu bhaṭa kīsā..
bālitanaya māruti nala nīlā. bānararāja dubida balasīlā..
biṭapa mahīdhara karahiṃ prahārā. sōi giri taru gahi kapinha sō mārā..
ēka nakhanhi ripu bapuṣa bidārī. bhaagi calahiṃ ēka lātanha mārī..
taba nala nīla siranhi caḍhai gayaū. nakhanhi lilāra bidārata bhayaū..
rudhira dēkhi biṣāda ura bhārī. tinhahi dharana kahuom bhujā pasārī..

8.6.97

चौपाई
prabhu chana mahuom māyā saba kāṭī. jimi rabi uēom jāhiṃ tama phāṭī..
rāvanu ēku dēkhi sura haraṣē. phirē sumana bahu prabhu para baraṣē..
bhuja uṭhāi raghupati kapi phērē. phirē ēka ēkanha taba ṭērē..
prabhu balu pāi bhālu kapi dhāē. tarala tamaki saṃjuga mahi āē..
astuti karata dēvatanhi dēkhēṃ. bhayauom ēka maiṃ inha kē lēkhēṃ..
saṭhahu sadā tumha mōra marāyala. asa kahi kōpi gagana para dhāyala..
hāhākāra karata sura bhāgē. khalahu jāhu kahaom mōrēṃ āgē..

Pages

Subscribe to RSS - roman