roman

8.7.61

चौपाई
tēhiṃ mama pada sādara siru nāvā. puni āpana saṃdēha sunāvā..
suni tā kari binatī mṛdu bānī. parēma sahita maiṃ kahēuom bhavānī..
milēhu garuḍa māraga mahaom mōhī. kavana bhāomti samujhāvauṃ tōhī..
tabahi hōi saba saṃsaya bhaṃgā. jaba bahu kāla karia satasaṃgā..
sunia tahāom hari kathā suhāī. nānā bhāomti muninha jō gāī..
jēhi mahuom ādi madhya avasānā. prabhu pratipādya rāma bhagavānā..
nita hari kathā hōta jahaom bhāī. paṭhavauom tahāom sunahi tumha jāī..

8.7.60

चौपाई
taba khagapati biraṃci pahiṃ gayaū. nija saṃdēha sunāvata bhayaū..
suni biraṃci rāmahi siru nāvā. samujhi pratāpa prēma ati chāvā..
mana mahuom karai bicāra bidhātā. māyā basa kabi kōbida gyātā..
hari māyā kara amiti prabhāvā. bipula bāra jēhiṃ mōhi nacāvā..
aga jagamaya jaga mama uparājā. nahiṃ ācaraja mōha khagarājā..
taba bōlē bidhi girā suhāī. jāna mahēsa rāma prabhutāī..
bainatēya saṃkara pahiṃ jāhū. tāta anata pūchahu jani kāhū..
tahaom hōihi tava saṃsaya hānī. calēu bihaṃga sunata bidhi bānī..

8.7.59

चौपाई
nānā bhāomti manahi samujhāvā. pragaṭa na gyāna hṛdayaom bhrama chāvā..
khēda khinna mana tarka baḍhaāī. bhayau mōhabasa tumharihiṃ nāī..
byākula gayau dēvariṣi pāhīṃ. kahēsi jō saṃsaya nija mana māhīṃ..
suni nāradahi lāgi ati dāyā. sunu khaga prabala rāma kai māyā..
jō gyāninha kara cita apaharaī. bariāī bimōha mana karaī..
jēhiṃ bahu bāra nacāvā mōhī. sōi byāpī bihaṃgapati tōhī..
mahāmōha upajā ura tōrēṃ. miṭihi na bēgi kahēṃ khaga mōrēṃ..
caturānana pahiṃ jāhu khagēsā. sōi karēhu jēhi hōi nidēsā..

8.7.58

चौपाई
girijā kahēuom sō saba itihāsā. maiṃ jēhi samaya gayauom khaga pāsā..
aba sō kathā sunahu jēhī hētū. gayau kāga pahiṃ khaga kula kētū..
jaba raghunātha kīnhi rana krīḍaā. samujhata carita hōti mōhi brīḍaā..
iṃdrajīta kara āpu baomdhāyō. taba nārada muni garuḍa paṭhāyō..
baṃdhana kāṭi gayō uragādā. upajā hṛdayaom pracaṃḍa biṣādā..
prabhu baṃdhana samujhata bahu bhāomtī. karata bicāra uraga ārātī..
byāpaka brahma biraja bāgīsā. māyā mōha pāra paramīsā..

8.7.57

चौपाई
tēhiṃ giri rucira basai khaga sōī. tāsu nāsa kalpāṃta na hōī..
māyā kṛta guna dōṣa anēkā. mōha manōja ādi abibēkā..
rahē byāpi samasta jaga māhīṃ. tēhi giri nikaṭa kabahuom nahiṃ jāhīṃ..
tahaom basi harihi bhajai jimi kāgā. sō sunu umā sahita anurāgā..
pīpara taru tara dhyāna sō dharaī. jāpa jagya pākari tara karaī..
āomba chāhaom kara mānasa pūjā. taji hari bhajanu kāju nahiṃ dūjā..
bara tara kaha hari kathā prasaṃgā. āvahiṃ sunahiṃ anēka bihaṃgā..

8.7.56

चौपाई
maiṃ jimi kathā sunī bhava mōcani. sō prasaṃga sunu sumukhi sulōcani..
prathama daccha gṛha tava avatārā. satī nāma taba rahā tumhārā..
daccha jagya taba bhā apamānā. tumha ati krōdha tajē taba prānā..
mama anucaranha kīnha makha bhaṃgā. jānahu tumha sō sakala prasaṃgā..
taba ati sōca bhayau mana mōrēṃ. dukhī bhayauom biyōga priya tōrēṃ..
suṃdara bana giri sarita taḍaāgā. kautuka dēkhata phirauom bērāgā..
giri sumēra uttara disi dūrī. nīla saila ēka sundara bhūrī..

8.7.55

चौपाई
yaha prabhu carita pavitra suhāvā. kahahu kṛpāla kāga kahaom pāvā..
tumha kēhi bhāomti sunā madanārī. kahahu mōhi ati kautuka bhārī..
garuḍa mahāgyānī guna rāsī. hari sēvaka ati nikaṭa nivāsī..
tēhiṃ kēhi hētu kāga sana jāī. sunī kathā muni nikara bihāī..
kahahu kavana bidhi bhā saṃbādā. dōu haribhagata kāga uragādā..
gauri girā suni sarala suhāī. bōlē siva sādara sukha pāī..
dhanya satī pāvana mati tōrī. raghupati carana prīti nahiṃ thōrī..
sunahu parama punīta itihāsā. jō suni sakala lōka bhrama nāsā..

8.7.54

चौपाई
nara sahastra mahaom sunahu purārī. kōu ēka hōi dharma bratadhārī..
dharmasīla kōṭika mahaom kōī. biṣaya bimukha birāga rata hōī..
kōṭi birakta madhya śruti kahaī. samyaka gyāna sakṛta kōu lahaī..
gyānavaṃta kōṭika mahaom kōū. jīvanamukta sakṛta jaga sōū..
tinha sahastra mahuom saba sukha khānī. durlabha brahmalīna bigyānī..
dharmasīla birakta aru gyānī. jīvanamukta brahmapara prānī..
saba tē sō durlabha surarāyā. rāma bhagati rata gata mada māyā..

8.7.53

चौपाई
rāma carita jē sunata aghāhīṃ. rasa bisēṣa jānā tinha nāhīṃ..
jīvanamukta mahāmuni jēū. hari guna sunahīṃ niraṃtara tēū..
bhava sāgara caha pāra jō pāvā. rāma kathā tā kahaom dṛḍha nāvā..
biṣainha kahaom puni hari guna grāmā. śravana sukhada aru mana abhirāmā..
śravanavaṃta asa kō jaga māhīṃ. jāhi na raghupati carita sōhāhīṃ..
tē jaḍa jīva nijātmaka ghātī. jinhahi na raghupati kathā sōhātī..
haricaritra mānasa tumha gāvā. suni maiṃ nātha amiti sukha pāvā..

8.7.52

चौपाई
girijā sunahu bisada yaha kathā. maiṃ saba kahī mōri mati jathā..
rāma carita sata kōṭi apārā. śruti sāradā na baranai pārā..
rāma anaṃta anaṃta gunānī. janma karma anaṃta nāmānī..
jala sīkara mahi raja gani jāhīṃ. raghupati carita na barani sirāhīṃ..
bimala kathā hari pada dāyanī. bhagati hōi suni anapāyanī..
umā kahiuom saba kathā suhāī. jō bhusuṃḍi khagapatihi sunāī..
kachuka rāma guna kahēuom bakhānī. aba kā kahauṃ sō kahahu bhavānī..
suni subha kathā umā haraṣānī. bōlī ati binīta mṛdu bānī..

Pages

Subscribe to RSS - roman