roman

8.7.51

चौपाई
māmavalōkaya paṃkaja lōcana. kṛpā bilōkani sōca bimōcana..
nīla tāmarasa syāma kāma ari. hṛdaya kaṃja makaraṃda madhupa hari..
jātudhāna barūtha bala bhaṃjana. muni sajjana raṃjana agha gaṃjana..
bhūsura sasi nava bṛṃda balāhaka. asarana sarana dīna jana gāhaka..
bhuja bala bipula bhāra mahi khaṃḍita. khara dūṣana birādha badha paṃḍita..
rāvanāri sukharūpa bhūpabara. jaya dasaratha kula kumuda sudhākara..
sujasa purāna bidita nigamāgama. gāvata sura muni saṃta samāgama..

8.7.50

चौपाई
asa kahi muni basiṣṭa gṛha āē. kṛpāsiṃdhu kē mana ati bhāē..
hanūmāna bharatādika bhrātā. saṃga liē sēvaka sukhadātā..
puni kṛpāla pura bāhēra gaē. gaja ratha turaga magāvata bhaē..
dēkhi kṛpā kari sakala sarāhē. diē ucita jinha jinha tēi cāhē..
harana sakala śrama prabhu śrama pāī. gaē jahāom sītala avaomrāī..
bharata dīnha nija basana ḍasāī. baiṭhē prabhu sēvahiṃ saba bhāī..
mārutasuta taba mārūta karaī. pulaka bapuṣa lōcana jala bharaī..
hanūmāna sama nahiṃ baḍabhāgī. nahiṃ kōu rāma carana anurāgī..

8.7.49

चौपाई
japa tapa niyama jōga nija dharmā. śruti saṃbhava nānā subha karmā..
gyāna dayā dama tīratha majjana. jahaom lagi dharma kahata śruti sajjana..
āgama nigama purāna anēkā. paḍhaē sunē kara phala prabhu ēkā..
taba pada paṃkaja prīti niraṃtara. saba sādhana kara yaha phala suṃdara..
chūṭai mala ki malahi kē dhōēom. ghṛta ki pāva kōi bāri bilōēom..
prēma bhagati jala binu raghurāī. abhiaṃtara mala kabahuom na jāī..
sōi sarbagya tagya sōi paṃḍita. sōi guna gṛha bigyāna akhaṃḍita..

8.7.48

चौपाई
ēka bāra basiṣṭa muni āē. jahāom rāma sukhadhāma suhāē..
ati ādara raghunāyaka kīnhā. pada pakhāri pādōdaka līnhā..
rāma sunahu muni kaha kara jōrī. kṛpāsiṃdhu binatī kachu mōrī..
dēkhi dēkhi ācarana tumhārā. hōta mōha mama hṛdayaom apārā..
mahimā amita bēda nahiṃ jānā. maiṃ kēhi bhāomti kahauom bhagavānā..
uparōhitya karma ati maṃdā. bēda purāna sumṛti kara niṃdā..
jaba na lēuom maiṃ taba bidhi mōhī. kahā lābha āgēṃ suta tōhī..
paramātamā brahma nara rūpā. hōihi raghukula bhūṣana bhūpā..

8.7.47

चौपाई
sunata sudhāsama bacana rāma kē. gahē sabani pada kṛpādhāma kē..
janani janaka gura baṃdhu hamārē. kṛpā nidhāna prāna tē pyārē..
tanu dhanu dhāma rāma hitakārī. saba bidhi tumha pranatārati hārī..
asi sikha tumha binu dēi na kōū. mātu pitā svāratha rata ōū..
hētu rahita jaga juga upakārī. tumha tumhāra sēvaka asurārī..
svāratha mīta sakala jaga māhīṃ. sapanēhuom prabhu paramāratha nāhīṃ..
sabakē bacana prēma rasa sānē. suni raghunātha hṛdayaom haraṣānē..

8.7.46

चौपाई
kahahu bhagati patha kavana prayāsā. jōga na makha japa tapa upavāsā..
sarala subhāva na mana kuṭilāī. jathā lābha saṃtōṣa sadāī..
mōra dāsa kahāi nara āsā. karai tau kahahu kahā bisvāsā..
bahuta kahauom kā kathā baḍhaāī. ēhi ācarana basya maiṃ bhāī..
baira na bigraha āsa na trāsā. sukhamaya tāhi sadā saba āsā..
anāraṃbha anikēta amānī. anagha arōṣa daccha bigyānī..
prīti sadā sajjana saṃsargā. tṛna sama biṣaya svarga apabargā..
bhagati paccha haṭha nahiṃ saṭhatāī. duṣṭa tarka saba dūri bahāī..

8.7.45

चौपाई
jauṃ paralōka ihāom sukha cahahū. suni mama bacana hrṛdayaom dṛḍha gahahū..
sulabha sukhada māraga yaha bhāī. bhagati mōri purāna śruti gāī..
gyāna agama pratyūha anēkā. sādhana kaṭhina na mana kahuom ṭēkā..
karata kaṣṭa bahu pāvai kōū. bhakti hīna mōhi priya nahiṃ sōū..
bhakti sutaṃtra sakala sukha khānī. binu satasaṃga na pāvahiṃ prānī..
punya puṃja binu milahiṃ na saṃtā. satasaṃgati saṃsṛti kara aṃtā..
punya ēka jaga mahuom nahiṃ dūjā. mana krama bacana bipra pada pūjā..

8.7.44

चौपाई
ēhi tana kara phala biṣaya na bhāī. svargau svalpa aṃta dukhadāī..
nara tanu pāi biṣayaom mana dēhīṃ. palaṭi sudhā tē saṭha biṣa lēhīṃ..
tāhi kabahuom bhala kahai na kōī. guṃjā grahai parasa mani khōī..
ākara cāri laccha caurāsī. jōni bhramata yaha jiva abināsī..
phirata sadā māyā kara prērā. kāla karma subhāva guna ghērā..
kabahuomka kari karunā nara dēhī. dēta īsa binu hētu sanēhī..
nara tanu bhava bāridhi kahuom bērō. sanmukha maruta anugraha mērō..

8.7.43

चौपाई
ēka bāra raghunātha bōlāē. gura dvija purabāsī saba āē..
baiṭhē gura muni aru dvija sajjana. bōlē bacana bhagata bhava bhaṃjana..
sanahu sakala purajana mama bānī. kahauom na kachu mamatā ura ānī..
nahiṃ anīti nahiṃ kachu prabhutāī. sunahu karahu jō tumhahi sōhāī..
sōi sēvaka priyatama mama sōī. mama anusāsana mānai jōī..
jauṃ anīti kachu bhāṣauṃ bhāī. tauṃ mōhi barajahu bhaya bisarāī..
baḍaēṃ bhāga mānuṣa tanu pāvā. sura durlabha saba graṃthinha gāvā..

8.7.42

चौपाई
śrīmukha bacana sunata saba bhāī. haraṣē prēma na hṛdayaom samāī..
karahiṃ binaya ati bārahiṃ bārā. hanūmāna hiyaom haraṣa apārā..
puni raghupati nija maṃdira gaē. ēhi bidhi carita karata nita naē..
bāra bāra nārada muni āvahiṃ. carita punīta rāma kē gāvahiṃ..
nita nava carana dēkhi muni jāhīṃ. brahmalōka saba kathā kahāhīṃ..
suni biraṃci atisaya sukha mānahiṃ. puni puni tāta karahu guna gānahiṃ..
sanakādika nāradahi sarāhahiṃ. jadyapi brahma nirata muni āhahiṃ..

Pages

Subscribe to RSS - roman