lankakaanda

8.6.79

चौपाई
calēu nisācara kaṭaku apārā. caturaṃginī anī bahu dhārā..
bibidha bhāomti bāhana ratha jānā. bipula barana patāka dhvaja nānā..
calē matta gaja jūtha ghanērē. prābiṭa jalada maruta janu prērē..
barana barada biradaita nikāyā. samara sūra jānahiṃ bahu māyā..
ati bicitra bāhinī birājī. bīra basaṃta sēna janu sājī..
calata kaṭaka digasidhuṃra ḍagahīṃ. chubhita payōdhi kudhara ḍagamagahīṃ..
uṭhī rēnu rabi gayau chapāī. maruta thakita basudhā akulāī..

8.6.78

चौपाई
tinhahi gyāna upadēsā rāvana. āpuna maṃda kathā subha pāvana..
para upadēsa kusala bahutērē. jē ācarahiṃ tē nara na ghanērē..
nisā sirāni bhayau bhinusārā. lagē bhālu kapi cārihuom dvārā..
subhaṭa bōlāi dasānana bōlā. rana sanmukha jā kara mana ḍōlā..
sō abahīṃ baru jāu parāī. saṃjuga bimukha bhaēom na bhalāī..
nija bhuja bala maiṃ bayaru baḍhaāvā. dēhauom utaru jō ripu caḍhai āvā..
asa kahi maruta bēga ratha sājā. bājē sakala jujhāū bājā..
calē bīra saba atulita balī. janu kajjala kai āomdhī calī..

8.6.77

चौपाई
binu prayāsa hanumāna uṭhāyō. laṃkā dvāra rākhi puni āyō..
tāsu marana suni sura gaṃdharbā. caḍhai bimāna āē nabha sarbā..
baraṣi sumana duṃdubhīṃ bajāvahiṃ. śrīraghunātha bimala jasu gāvahiṃ..
jaya anaṃta jaya jagadādhārā. tumha prabhu saba dēvanhi nistārā..
astuti kari sura siddha sidhāē. lachimana kṛpāsindhu pahiṃ āē..
suta badha sunā dasānana jabahīṃ. muruchita bhayau parēu mahi tabahīṃ..
maṃdōdarī rudana kara bhārī. ura tāḍana bahu bhāomti pukārī..

8.6.76

चौपाई
jāi kapinha sō dēkhā baisā. āhuti dēta rudhira aru bhaiṃsā..
kīnha kapinha saba jagya bidhaṃsā. jaba na uṭhai taba karahiṃ prasaṃsā..
tadapi na uṭhai dharēnhi kaca jāī. lātanhi hati hati calē parāī..
lai trisula dhāvā kapi bhāgē. āē jahaom rāmānuja āgē..
āvā parama krōdha kara mārā. garja ghōra rava bārahiṃ bārā..
kōpi marutasuta aṃgada dhāē. hati trisūla ura dharani girāē..
prabhu kahaom chāomḍaēsi sūla pracaṃḍā. sara hati kṛta anaṃta juga khaṃḍā..

8.6.75

चौपाई
mēghanāda kē murachā jāgī. pitahi bilōki lāja ati lāgī..
turata gayau giribara kaṃdarā. karauṃ ajaya makha asa mana dharā..
ihāom bibhīṣana maṃtra bicārā. sunahu nātha bala atula udārā..
mēghanāda makha karai apāvana. khala māyāvī dēva satāvana..
jauṃ prabhu siddha hōi sō pāihi. nātha bēgi puni jīti na jāihi..
suni raghupati atisaya sukha mānā. bōlē aṃgadādi kapi nānā..
lachimana saṃga jāhu saba bhāī. karahu bidhaṃsa jagya kara jāī..
tumha lachimana mārēhu rana ōhī. dēkhi sabhaya sura dukha ati mōhī..

8.6.74

चौपाई
carita rāma kē saguna bhavānī. tarki na jāhiṃ buddhi bala bānī..
asa bicāri jē tagya birāgī. rāmahi bhajahiṃ tarka saba tyāgī..
byākula kaṭaku kīnha ghananādā. puni bhā pragaṭa kahai durbādā..
jāmavaṃta kaha khala rahu ṭhāḍhaā. suni kari tāhi krōdha ati bāḍhaā..
būḍha jāni saṭha chāomḍaēuom tōhī. lāgēsi adhama pacārai mōhī..
asa kahi tarala trisūla calāyō. jāmavaṃta kara gahi sōi dhāyō..
mārisi mēghanāda kai chātī. parā bhūmi ghurmita suraghātī..

8.6.73

चौपाई
sakti sūla taravāri kṛpānā. astra sastra kulisāyudha nānā..
ḍāraha parasu parigha pāṣānā. lāgēu bṛṣṭi karai bahu bānā..
dasa disi rahē bāna nabha chāī. mānahuom maghā mēgha jhari lāī..
dharu dharu māru sunia dhuni kānā. jō mārai tēhi kōu na jānā..
gahi giri taru akāsa kapi dhāvahiṃ. dēkhahi tēhi na dukhita phiri āvahiṃ..
avaghaṭa ghāṭa bāṭa giri kaṃdara. māyā bala kīnhēsi sara paṃjara..
jāhiṃ kahāom byākula bhaē baṃdara. surapati baṃdi parē janu maṃdara..

8.6.72

चौपाई
dina kēṃ aṃta phirīṃ dōu anī. samara bhaī subhaṭanha śrama ghanī..
rāma kṛpāom kapi dala bala bāḍhaā. jimi tṛna pāi lāga ati ḍāḍhaā..
chījahiṃ nisicara dinu aru rātī. nija mukha kahēṃ sukṛta jēhi bhāomtī..
bahu bilāpa dasakaṃdhara karaī. baṃdhu sīsa puni puni ura dharaī..
rōvahiṃ nāri hṛdaya hati pānī. tāsu tēja bala bipula bakhānī..
mēghanāda tēhi avasara āyau. kahi bahu kathā pitā samujhāyau..
dēkhēhu kāli mōri manusāī. abahiṃ bahuta kā karauṃ baḍaāī..

8.6.71

चौपाई
sabhaya dēva karunānidhi jānyō. śravana prajaṃta sarāsanu tānyō..
bisikha nikara nisicara mukha bharēū. tadapi mahābala bhūmi na parēū..
saranhi bharā mukha sanmukha dhāvā. kāla trōna sajīva janu āvā..
taba prabhu kōpi tībra sara līnhā. dhara tē bhinna tāsu sira kīnhā..
sō sira parēu dasānana āgēṃ. bikala bhayau jimi phani mani tyāgēṃ..
dharani dhasai dhara dhāva pracaṃḍā. taba prabhu kāṭi kīnha dui khaṃḍā..
parē bhūmi jimi nabha tēṃ bhūdhara. hēṭha dābi kapi bhālu nisācara..

8.6.70

चौपाई
bhāgē bhālu balīmukha jūthā. bṛku bilōki jimi mēṣa barūthā..
calē bhāgi kapi bhālu bhavānī. bikala pukārata ārata bānī..
yaha nisicara dukāla sama ahaī. kapikula dēsa parana aba cahaī..
kṛpā bāridhara rāma kharārī. pāhi pāhi pranatārati hārī..
sakaruna bacana sunata bhagavānā. calē sudhāri sarāsana bānā..
rāma sēna nija pāchaiṃ ghālī. calē sakōpa mahā balasālī..
khaiṃci dhanuṣa sara sata saṃdhānē. chūṭē tīra sarīra samānē..
lāgata sara dhāvā risa bharā. kudhara ḍagamagata ḍōlati dharā..

Pages

Subscribe to RSS - lankakaanda