lankakaanda

8.6.69

चौपाई
kuṃbhakarana mana dīkha bicārī. hati dhana mājha nisācara dhārī..
bhā ati kruddha mahābala bīrā. kiyō mṛganāyaka nāda gaombhīrā..
kōpi mahīdhara lēi upārī. ḍārai jahaom markaṭa bhaṭa bhārī..
āvata dēkhi saila prabhū bhārē. saranhi kāṭi raja sama kari ḍārē...
puni dhanu tāni kōpi raghunāyaka. chāomḍaē ati karāla bahu sāyaka..
tanu mahuom prabisi nisari sara jāhīṃ. jimi dāmini ghana mājha samāhīṃ..
sōnita stravata sōha tana kārē. janu kajjala giri gēru panārē..

8.6.68

चौपाई
kara sāraṃga sāji kaṭi bhāthā. ari dala dalana calē raghunāthā..
prathama kīnha prabhu dhanuṣa ṭaomkōrā. ripu dala badhira bhayau suni sōrā..
satyasaṃdha chāomḍaē sara lacchā. kālasarpa janu calē sapacchā..
jahaom tahaom calē bipula nārācā. lagē kaṭana bhaṭa bikaṭa pisācā..
kaṭahiṃ carana ura sira bhujadaṃḍā. bahutaka bīra hōhiṃ sata khaṃḍā..
ghurmi ghurmi ghāyala mahi parahīṃ. uṭhi saṃbhāri subhaṭa puni larahīṃ..
lāgata bāna jalada jimi gājahīṃ. bahutaka dēkhī kaṭhina sara bhājahiṃ..

8.6.67

चौपाई
kuṃbhakarana rana raṃga biruddhā. sanmukha calā kāla janu kruddhā..
kōṭi kōṭi kapi dhari dhari khāī. janu ṭīḍaī giri guhāom samāī..
kōṭinha gahi sarīra sana mardā. kōṭinha mīji milava mahi gardā..
mukha nāsā śravananhi kīṃ bāṭā. nisari parāhiṃ bhālu kapi ṭhāṭā..
rana mada matta nisācara darpā. bisva grasihi janu ēhi bidhi arpā..
murē subhaṭa saba phirahiṃ na phērē. sūjha na nayana sunahiṃ nahiṃ ṭērē..
kuṃbhakarana kapi phauja biḍārī. suni dhāī rajanīcara dhārī..

8.6.66

चौपाई
umā karata raghupati naralīlā. khēlata garuḍa jimi ahigana mīlā..
bhṛkuṭi bhaṃga jō kālahi khāī. tāhi ki sōhai aisi larāī..
jaga pāvani kīrati bistarihahiṃ. gāi gāi bhavanidhi nara tarihahiṃ..
muruchā gai mārutasuta jāgā. sugrīvahi taba khōjana lāgā..
sugrīvahu kai muruchā bītī. nibuka gayau tēhi mṛtaka pratītī..
kāṭēsi dasana nāsikā kānā. garaji akāsa calau tēhiṃ jānā..
gahēu carana gahi bhūmi pachārā. ati lāghavaom uṭhi puni tēhi mārā..
puni āyasu prabhu pahiṃ balavānā. jayati jayati jaya kṛpānidhānā..

8.6.65

चौपाई
baṃdhu bacana suni calā bibhīṣana. āyau jahaom trailōka bibhūṣana..
nātha bhūdharākāra sarīrā. kuṃbhakarana āvata ranadhīrā..
ētanā kapinha sunā jaba kānā. kilakilāi dhāē balavānā..
liē uṭhāi biṭapa aru bhūdhara. kaṭakaṭāi ḍārahiṃ tā ūpara..
kōṭi kōṭi giri sikhara prahārā. karahiṃ bhālu kapi ēka ēka bārā..
mur yō na mana tanu ṭar yō na ṭār yō. jimi gaja arka phalani kō māryō..
taba mārutasuta muṭhikā hanyō. par yō dharani byākula sira dhunyō..

8.6.64

चौपाई
mahiṣa khāi kari madirā pānā. garjā bajrāghāta samānā..
kuṃbhakarana durmada rana raṃgā. calā durga taji sēna na saṃgā..
dēkhi bibhīṣanu āgēṃ āyau. parēu carana nija nāma sunāyau..
anuja uṭhāi hṛdayaom tēhi lāyō. raghupati bhakta jāni mana bhāyō..
tāta lāta rāvana mōhi mārā. kahata parama hita maṃtra bicārā..
tēhiṃ galāni raghupati pahiṃ āyauom. dēkhi dīna prabhu kē mana bhāyauom..
sunu suta bhayau kālabasa rāvana. sō ki māna aba parama sikhāvana..

8.6.63

चौपाई
bhala na kīnha taiṃ nisicara nāhā. aba mōhi āi jagāēhi kāhā..
ajahūom tāta tyāgi abhimānā. bhajahu rāma hōihi kalyānā..
haiṃ dasasīsa manuja raghunāyaka. jākē hanūmāna sē pāyaka..
ahaha baṃdhu taiṃ kīnhi khōṭāī. prathamahiṃ mōhi na sunāēhi āī..
kīnhēhu prabhū birōdha tēhi dēvaka. siva biraṃci sura jākē sēvaka..
nārada muni mōhi gyāna jō kahā. kahatēuom tōhi samaya nirabahā..
aba bhari aṃka bhēṃṭu mōhi bhāī. lōcana sūphala karau maiṃ jāī..
syāma gāta sarasīruha lōcana. dēkhauṃ jāi tāpa traya mōcana..

8.6.62

चौपाई
haraṣi rāma bhēṃṭēu hanumānā. ati kṛtagya prabhu parama sujānā..
turata baida taba kīnha upāī. uṭhi baiṭhē lachimana haraṣāī..
hṛdayaom lāi prabhu bhēṃṭēu bhrātā. haraṣē sakala bhālu kapi brātā..
kapi puni baida tahāom pahuomcāvā. jēhi bidhi tabahiṃ tāhi lai āvā..
yaha bṛttāṃta dasānana sunēū. ati biṣaada puni puni sira dhunēū..
byākula kuṃbhakarana pahiṃ āvā. bibidha jatana kari tāhi jagāvā..
jāgā nisicara dēkhia kaisā. mānahuom kālu dēha dhari baisā..

8.6.61

चौपाई
uhāom rāma lachimanahiṃ nihārī. bōlē bacana manuja anusārī..
ardha rāti gai kapi nahiṃ āyau. rāma uṭhāi anuja ura lāyau..
sakahu na dukhita dēkhi mōhi kāū. baṃdhu sadā tava mṛdula subhāū..
mama hita lāgi tajēhu pitu mātā. sahēhu bipina hima ātapa bātā..
sō anurāga kahāom aba bhāī. uṭhahu na suni mama baca bikalāī..
jauṃ janatēuom bana baṃdhu bichōhū. pitā bacana manatēuom nahiṃ ōhū..
suta bita nāri bhavana parivārā. hōhiṃ jāhiṃ jaga bārahiṃ bārā..

8.6.60

चौपाई
tāta kusala kahu sukhanidhāna kī. sahita anuja aru mātu jānakī..
kapi saba carita samāsa bakhānē. bhaē dukhī mana mahuom pachitānē..
ahaha daiva maiṃ kata jaga jāyauom. prabhu kē ēkahu kāja na āyauom..
jāni kuavasaru mana dhari dhīrā. puni kapi sana bōlē balabīrā..
tāta gaharu hōihi tōhi jātā. kāju nasāihi hōta prabhātā..
caḍhau mama sāyaka saila samētā. paṭhavauṃ tōhi jahaom kṛpānikētā..
suni kapi mana upajā abhimānā. mōrēṃ bhāra calihi kimi bānā..

Pages

Subscribe to RSS - lankakaanda