lankakaanda

8.6.59

चौपाई
parēu muruchi mahi lāgata sāyaka. sumirata rāma rāma raghunāyaka..
suni priya bacana bharata taba dhāē. kapi samīpa ati ātura āē..
bikala bilōki kīsa ura lāvā. jāgata nahiṃ bahu bhāomti jagāvā..
mukha malīna mana bhaē dukhārī. kahata bacana bhari lōcana bārī..
jēhiṃ bidhi rāma bimukha mōhi kīnhā. tēhiṃ puni yaha dāruna dukha dīnhā..
jauṃ mōrēṃ mana baca aru kāyā. prīti rāma pada kamala amāyā..
tau kapi hōu bigata śrama sūlā. jauṃ mō para raghupati anukūlā..

8.6.58

चौपाई
kapi tava darasa bhaiuom niṣpāpā. miṭā tāta munibara kara sāpā..
muni na hōi yaha nisicara ghōrā. mānahu satya bacana kapi mōrā..
asa kahi gaī apacharā jabahīṃ. nisicara nikaṭa gayau kapi tabahīṃ..
kaha kapi muni guradachinā lēhū. pāchēṃ hamahi maṃtra tumha dēhū..
sira laṃgūra lapēṭi pachārā. nija tanu pragaṭēsi maratī bārā..
rāma rāma kahi chāḍaēsi prānā. suni mana haraṣi calēu hanumānā..
dēkhā saila na auṣadha cīnhā. sahasā kapi upāri giri līnhā..

8.6.57

चौपाई
asa kahi calā racisi maga māyā. sara maṃdira bara bāga banāyā..
mārutasuta dēkhā subha āśrama. munihi būjhi jala piyauṃ jāi śrama..
rācchasa kapaṭa bēṣa tahaom sōhā. māyāpati dūtahi caha mōhā..
jāi pavanasuta nāyau māthā. lāga sō kahai rāma guna gāthā..
hōta mahā rana rāvana rāmahiṃ. jitahahiṃ rāma na saṃsaya yā mahiṃ..
ihāom bhaēom maiṃ dēkhēuom bhāī. gyāna dṛṣṭi bala mōhi adhikāī..
māgā jala tēhiṃ dīnha kamaṃḍala. kaha kapi nahiṃ aghāuom thōrēṃ jala..

8.6.56

चौपाई
rāma carana sarasija ura rākhī. calā prabhaṃjana suta bala bhāṣī..
uhāom dūta ēka maramu janāvā. rāvana kālanēmi gṛha āvā..
dasamukha kahā maramu tēhiṃ sunā. puni puni kālanēmi siru dhunā..
dēkhata tumhahi nagaru jēhiṃ jārā. tāsu paṃtha kō rōkana pārā..
bhaji raghupati karu hita āpanā. chāomḍahu nātha mṛṣā jalpanā..
nīla kaṃja tanu suṃdara syāmā. hṛdayaom rākhu lōcanābhirāmā..
maiṃ taiṃ mōra mūḍhatā tyāgū. mahā mōha nisi sūtata jāgū..
kāla byāla kara bhacchaka jōī. sapanēhuom samara ki jītia sōī..

8.6.55

चौपाई
sunu girijā krōdhānala jāsū. jārai bhuvana cāridasa āsū..
saka saṃgrāma jīti kō tāhī. sēvahiṃ sura nara aga jaga jāhī..
yaha kautūhala jānai sōī. jā para kṛpā rāma kai hōī..
saṃdhyā bhai phiri dvau bāhanī. lagē saombhārana nija nija anī..
byāpaka brahma ajita bhuvanēsvara. lachimana kahāom būjha karunākara..
taba lagi lai āyau hanumānā. anuja dēkhi prabhu ati dukha mānā..
jāmavaṃta kaha baida suṣēnā. laṃkāom rahai kō paṭhaī lēnā..
dhari laghu rūpa gayau hanumaṃtā. ānēu bhavana samēta turaṃtā..

8.6.54

चौपाई
ghāyala bīra birājahiṃ kaisē. kusumita kiṃsuka kē taru jaisē..
lachimana mēghanāda dvau jōdhā. bhirahiṃ parasapara kari ati krōdhā..
ēkahi ēka sakai nahiṃ jītī. nisicara chala bala karai anītī..
krōdhavaṃta taba bhayau anaṃtā. bhaṃjēu ratha sārathī turaṃtā..
nānā bidhi prahāra kara sēṣā. rācchasa bhayau prāna avasēṣā..
rāvana suta nija mana anumānā. saṃkaṭha bhayau harihi mama prānā..
bīraghātinī chāḍaisi sāomgī. tēja puṃja lachimana ura lāgī..

8.6.53

चौपाई
chataja nayana ura bāhu bisālā. himagiri nibha tanu kachu ēka lālā..
ihāom dasānana subhaṭa paṭhāē. nānā astra sastra gahi dhāē..
bhūdhara nakha biṭapāyudha dhārī. dhāē kapi jaya rāma pukārī..
bhirē sakala jōrihi sana jōrī. ita uta jaya icchā nahiṃ thōrī..
muṭhikanha lātanha dātanha kāṭahiṃ. kapi jayasīla māri puni ḍāṭahiṃ..
māru māru dharu dharu dharu mārū. sīsa tōri gahi bhujā upārū..
asi rava pūri rahī nava khaṃḍā. dhāvahiṃ jahaom tahaom ruṃḍa pracaṃḍā..

8.6.52

चौपाई
nabha caḍhai baraṣa bipula aṃgārā. mahi tē pragaṭa hōhiṃ jaladhārā..
nānā bhāomti pisāca pisācī. māru kāṭu dhuni bōlahiṃ nācī..
biṣṭā pūya rudhira kaca hāḍaā. baraṣai kabahuom upala bahu chāḍaā..
baraṣi dhūri kīnhēsi aomdhiārā. sūjha na āpana hātha pasārā..
kapi akulānē māyā dēkhēṃ. saba kara marana banā ēhi lēkhēṃ..
kautuka dēkhi rāma musukānē. bhaē sabhīta sakala kapi jānē..
ēka bāna kāṭī saba māyā. jimi dinakara hara timira nikāyā..
kṛpādṛṣṭi kapi bhālu bilōkē. bhaē prabala rana rahahiṃ na rōkē..

8.6.51

चौपाई
dēkhi pavanasuta kaṭaka bihālā. krōdhavaṃta janu dhāyau kālā..
mahāsaila ēka turata upārā. ati risa mēghanāda para ḍārā..
āvata dēkhi gayau nabha sōī. ratha sārathī turaga saba khōī..
bāra bāra pacāra hanumānā. nikaṭa na āva maramu sō jānā..
raghupati nikaṭa gayau ghananādā. nānā bhāomti karēsi durbādā..
astra sastra āyudha saba ḍārē. kautukahīṃ prabhu kāṭi nivārē..
dēkhi pratāpa mūḍha khisiānā. karai lāga māyā bidhi nānā..
jimi kōu karai garuḍa saiṃ khēlā. ḍarapāvai gahi svalpa sapēlā..

8.6.50

चौपाई
kahaom kōsalādhīsa dvau bhrātā. dhanvī sakala lōka bikhyātā..
kahaom nala nīla dubida sugrīvā. aṃgada hanūmaṃta bala sīṃvā..
kahāom bibhīṣanu bhrātādrōhī. āju sabahi haṭhi mārauom ōhī..
asa kahi kaṭhina bāna saṃdhānē. atisaya krōdha śravana lagi tānē..
sara samuha sō chāḍaai lāgā. janu sapaccha dhāvahiṃ bahu nāgā..
jahaom tahaom parata dēkhiahiṃ bānara. sanmukha hōi na sakē tēhi avasara..
jahaom tahaom bhāgi calē kapi rīchā. bisarī sabahi juddha kai īchā..

Pages

Subscribe to RSS - lankakaanda