lankakaanda

8.6.49

चौपाई
parihari bayaru dēhu baidēhī. bhajahu kṛpānidhi parama sanēhī..
tākē bacana bāna sama lāgē. kariā muha kari jāhi abhāgē..
būḍha bhaēsi na ta maratēuom tōhī. aba jani nayana dēkhāvasi mōhī..
tēhi apanē mana asa anumānā. badhyō cahata ēhi kṛpānidhānā..
sō uṭhi gayau kahata durbādā. taba sakōpa bōlēu ghananādā..
kautuka prāta dēkhiahu mōrā. karihauom bahuta kahauṃ kā thōrā..
suni suta bacana bharōsā āvā. prīti samēta aṃka baiṭhāvā..
karata bicāra bhayau bhinusārā. lāgē kapi puni cahūom duārā..

8.6.48

चौपाई
nisā jāni kapi cāriu anī. āē jahāom kōsalā dhanī..
rāma kṛpā kari citavā sabahī. bhaē bigataśrama bānara tabahī..
uhāom dasānana saciva haomkārē. saba sana kahēsi subhaṭa jē mārē..
ādhā kaṭaku kapinha saṃghārā. kahahu bēgi kā karia bicārā..
mālyavaṃta ati jaraṭha nisācara. rāvana mātu pitā maṃtrī bara..
bōlā bacana nīti ati pāvana. sunahu tāta kachu mōra sikhāvana..
jaba tē tumha sītā hari ānī. asaguna hōhiṃ na jāhiṃ bakhānī..
bēda purāna jāsu jasu gāyō. rāma bimukha kāhuom na sukha pāyō..

8.6.47

चौपाई
sakala maramu raghunāyaka jānā. liē bōli aṃgada hanumānā..
samācāra saba kahi samujhāē. sunata kōpi kapikuṃjara dhāē..
puni kṛpāla haomsi cāpa caḍhaāvā. pāvaka sāyaka sapadi calāvā..
bhayau prakāsa katahuom tama nāhīṃ. gyāna udayaom jimi saṃsaya jāhīṃ..
bhālu balīmukha pāi prakāsā. dhāē haraṣa bigata śrama trāsā..
hanūmāna aṃgada rana gājē. hāomka sunata rajanīcara bhājē..
bhāgata paṭa paṭakahiṃ dhari dharanī. karahiṃ bhālu kapi adbhuta karanī..

8.6.46

चौपाई
prabhu pada kamala sīsa tinha nāē. dēkhi subhaṭa raghupati mana bhāē..
rāma kṛpā kari jugala nihārē. bhaē bigataśrama parama sukhārē..
gaē jāni aṃgada hanumānā. phirē bhālu markaṭa bhaṭa nānā..
jātudhāna pradōṣa bala pāī. dhāē kari dasasīsa dōhāī..
nisicara anī dēkhi kapi phirē. jahaom tahaom kaṭakaṭāi bhaṭa bhirē..
dvau dala prabala pacāri pacārī. larata subhaṭa nahiṃ mānahiṃ hārī..
mahābīra nisicara saba kārē. nānā barana balīmukha bhārē..

8.6.45

चौपाई
mahā mahā mukhiā jē pāvahiṃ. tē pada gahi prabhu pāsa calāvahiṃ..
kahai bibhīṣanu tinha kē nāmā. dēhiṃ rāma tinhahū nija dhāmā..
khala manujāda dvijāmiṣa bhōgī. pāvahiṃ gati jō jācata jōgī..
umā rāma mṛducita karunākara. bayara bhāva sumirata mōhi nisicara..
dēhiṃ parama gati sō jiyaom jānī. asa kṛpāla kō kahahu bhavānī..
asa prabhu suni na bhajahiṃ bhrama tyāgī. nara matimaṃda tē parama abhāgī..
aṃgada aru hanumaṃta prabēsā. kīnha durga asa kaha avadhēsā..

8.6.44

चौपाई
juddha biruddha kruddha dvau baṃdara. rāma pratāpa sumiri ura aṃtara..
rāvana bhavana caḍhaē dvau dhāī. karahi kōsalādhīsa dōhāī..
kalasa sahita gahi bhavanu ḍhahāvā. dēkhi nisācarapati bhaya pāvā..
nāri bṛṃda kara pīṭahiṃ chātī. aba dui kapi āē utapātī..
kapilīlā kari tinhahi ḍērāvahiṃ. rāmacaṃdra kara sujasu sunāvahiṃ..
puni kara gahi kaṃcana kē khaṃbhā. kahēnhi karia utapāta araṃbhā..
garji parē ripu kaṭaka majhārī. lāgē mardai bhuja bala bhārī..

8.6.43

चौपाई
bhaya ātura kapi bhāgana lāgē. jadyapi umā jītihahiṃ āgē..
kōu kaha kahaom aṃgada hanumaṃtā. kahaom nala nīla dubida balavaṃtā..
nija dala bikala sunā hanumānā. pacchima dvāra rahā balavānā..
mēghanāda tahaom karai larāī. ṭūṭa na dvāra parama kaṭhināī..
pavanatanaya mana bhā ati krōdhā. garjēu prabala kāla sama jōdhā..
kūdi laṃka gaḍha ūpara āvā. gahi giri mēghanāda kahuom dhāvā..
bhaṃjēu ratha sārathī nipātā. tāhi hṛdaya mahuom mārēsi lātā..
dusarēṃ sūta bikala tēhi jānā. syaṃdana ghāli turata gṛha ānā..

8.6.42

चौपाई
rāma pratāpa prabala kapijūthā. mardahiṃ nisicara subhaṭa barūthā..
caḍhaē durga puni jahaom tahaom bānara. jaya raghubīra pratāpa divākara..
calē nisācara nikara parāī. prabala pavana jimi ghana samudāī..
hāhākāra bhayau pura bhārī. rōvahiṃ bālaka ātura nārī..
saba mili dēhiṃ rāvanahi gārī. rāja karata ēhiṃ mṛtyu haomkārī..
nija dala bicala sunī tēhiṃ kānā. phēri subhaṭa laṃkēsa risānā..
jō rana bimukha sunā maiṃ kānā. sō maiṃ hataba karāla kṛpānā..

8.6.41

चौपाई
kōṭa kaomgūranhi sōhahiṃ kaisē. mēru kē sṛṃgani janu ghana baisē..
bājahiṃ ḍhōla nisāna jujhāū. suni dhuni hōi bhaṭanhi mana cāū..
bājahiṃ bhēri naphīri apārā. suni kādara ura jāhiṃ darārā..
dēkhinha jāi kapinha kē ṭhaṭṭā. ati bisāla tanu bhālu subhaṭṭā..
dhāvahiṃ ganahiṃ na avaghaṭa ghāṭā. parbata phōri karahiṃ gahi bāṭā..
kaṭakaṭāhiṃ kōṭinha bhaṭa garjahiṃ. dasana ōṭha kāṭahiṃ ati tarjahiṃ..
uta rāvana ita rāma dōhāī. jayati jayati jaya parī larāī..

8.6.40

चौपाई
laṃkāom bhayau kōlāhala bhārī. sunā dasānana ati ahaomkārī..
dēkhahu banaranha kēri ḍhiṭhāī. bihaomsi nisācara sēna bōlāī..
āē kīsa kāla kē prērē. chudhāvaṃta saba nisicara mērē..
asa kahi aṭṭahāsa saṭha kīnhā. gṛha baiṭhē ahāra bidhi dīnhā..
subhaṭa sakala cārihuom disi jāhū. dhari dhari bhālu kīsa saba khāhū..
umā rāvanahi asa abhimānā. jimi ṭiṭṭibha khaga sūta utānā..
calē nisācara āyasu māgī. gahi kara bhiṃḍipāla bara sāomgī..
tōmara mugdara parasu pracaṃḍā. sula kṛpāna parigha girikhaṃḍā..

Pages

Subscribe to RSS - lankakaanda