lankakaanda

8.6.28

चौपाई
saṭha sākhāmṛga jōri sahāī. bāomdhā siṃdhu ihai prabhutāī..
nāghahiṃ khaga anēka bārīsā. sūra na hōhiṃ tē sunu saba kīsā..
mama bhuja sāgara bala jala pūrā. jahaom būḍaē bahu sura nara sūrā..
bīsa payōdhi agādha apārā. kō asa bīra jō pāihi pārā..
digapālanha maiṃ nīra bharāvā. bhūpa sujasa khala mōhi sunāvā..
jauṃ pai samara subhaṭa tava nāthā. puni puni kahasi jāsu guna gāthā..
tau basīṭha paṭhavata kēhi kājā. ripu sana prīti karata nahiṃ lājā..

8.6.27

चौपाई
sunu rāvana parihari caturāī. bhajasi na kṛpāsiṃdhu raghurāī..
jau khala bhaēsi rāma kara drōhī. brahma rudra saka rākhi na tōhī..
mūḍha bṛthā jani mārasi gālā. rāma bayara asa hōihi hālā..
tava sira nikara kapinha kē āgēṃ. parihahiṃ dharani rāma sara lāgēṃ..
tē tava sira kaṃduka sama nānā. khēlahahiṃ bhālu kīsa caugānā..
jabahiṃ samara kōpahi raghunāyaka. chuṭihahiṃ ati karāla bahu sāyaka..
taba ki calihi asa gāla tumhārā. asa bicāri bhaju rāma udārā..

8.6.26

चौपाई
suni aṃgada sakōpa kaha bānī. bōlu saombhāri adhama abhimānī..
sahasabāhu bhuja gahana apārā. dahana anala sama jāsu kuṭhārā..
jāsu parasu sāgara khara dhārā. būḍaē nṛpa aganita bahu bārā..
tāsu garba jēhi dēkhata bhāgā. sō nara kyōṃ dasasīsa abhāgā..
rāma manuja kasa rē saṭha baṃgā. dhanvī kāmu nadī puni gaṃgā..
pasu suradhēnu kalpataru rūkhā. anna dāna aru rasa pīyūṣā..
bainatēya khaga ahi sahasānana. ciṃtāmani puni upala dasānana..
sunu matimaṃda lōka baikuṃṭhā. lābha ki raghupati bhagati akuṃṭhā..

8.6.25

चौपाई
sunu saṭha sōi rāvana balasīlā. haragiri jāna jāsu bhuja līlā..
jāna umāpati jāsu surāī. pūjēuom jēhi sira sumana caḍhaāī..
sira sarōja nija karanhi utārī. pūjēuom amita bāra tripurārī..
bhuja bikrama jānahiṃ digapālā. saṭha ajahūom jinha kēṃ ura sālā..
jānahiṃ diggaja ura kaṭhināī. jaba jaba bhirauom jāi bariāī..
jinha kē dasana karāla na phūṭē. ura lāgata mūlaka iva ṭūṭē..
jāsu calata ḍōlati imi dharanī. caḍhata matta gaja jimi laghu taranī..

8.6.24

चौपाई
dhanya kīsa jō nija prabhu kājā. jahaom tahaom nācai parihari lājā..
nāci kūdi kari lōga rijhāī. pati hita karai dharma nipunāī..
aṃgada svāmibhakta tava jātī. prabhu guna kasa na kahasi ēhi bhāomtī..
maiṃ guna gāhaka parama sujānā. tava kaṭu raṭani karauom nahiṃ kānā..
kaha kapi tava guna gāhakatāī. satya pavanasuta mōhi sunāī..
bana bidhaṃsi suta badhi pura jārā. tadapi na tēhiṃ kachu kṛta apakārā..
sōi bicāri tava prakṛti suhāī. dasakaṃdhara maiṃ kīnhi ḍhiṭhāī..

8.6.23

चौपाई
tumharē kaṭaka mājha sunu aṃgada. mō sana bhirihi kavana jōdhā bada..
tava prabhu nāri birahaom balahīnā. anuja tāsu dukha dukhī malīnā..
tumha sugrīva kūladruma dōū. anuja hamāra bhīru ati sōū..
jāmavaṃta maṃtrī ati būḍhaā. sō ki hōi aba samarārūḍhaā..
silpi karma jānahiṃ nala nīlā. hai kapi ēka mahā balasīlā..
āvā prathama nagaru jēṃhiṃ jārā. sunata bacana kaha bālikumārā..
satya bacana kahu nisicara nāhā. sāomcēhuom kīsa kīnha pura dāhā..
rāvana nagara alpa kapi dahaī. suni asa bacana satya kō kahaī..

8.6.22

चौपाई
siva biraṃci sura muni samudāī. cāhata jāsu carana sēvakāī..
tāsu dūta hōi hama kula bōrā. aisihuom mati ura bihara na tōrā..
suni kaṭhōra bānī kapi kērī. kahata dasānana nayana tarērī..
khala tava kaṭhina bacana saba sahaūom. nīti dharma maiṃ jānata ahaūom..
kaha kapi dharmasīlatā tōrī. hamahuom sunī kṛta para triya cōrī..
dēkhī nayana dūta rakhavārī. būḍai na marahu dharma bratadhārī..
kāna nāka binu bhagini nihārī. chamā kīnhi tumha dharma bicārī..

8.6.21

चौपाई
rē kapipōta bōlu saṃbhārī. mūḍha na jānēhi mōhi surārī..
kahu nija nāma janaka kara bhāī. kēhi nātēṃ māniai mitāī..
aṃgada nāma bāli kara bēṭā. tāsōṃ kabahuom bhaī hī bhēṭā..
aṃgada bacana sunata sakucānā. rahā bāli bānara maiṃ jānā..
aṃgada tahīṃ bāli kara bālaka. upajēhu baṃsa anala kula ghālaka..
garbha na gayahu byartha tumha jāyahu. nija mukha tāpasa dūta kahāyahu..
aba kahu kusala bāli kahaom ahaī. bihaomsi bacana taba aṃgada kahaī..
dina dasa gaēom bāli pahiṃ jāī. būjhēhu kusala sakhā ura lāī..

8.6.20

चौपाई
kaha dasakaṃṭha kavana taiṃ baṃdara. maiṃ raghubīra dūta dasakaṃdhara..
mama janakahi tōhi rahī mitāī. tava hita kārana āyauom bhāī..
uttama kula pulasti kara nātī. siva biraṃci pūjēhu bahu bhāomtī..
bara pāyahu kīnhēhu saba kājā. jītēhu lōkapāla saba rājā..
nṛpa abhimāna mōha basa kiṃbā. hari ānihu sītā jagadaṃbā..
aba subha kahā sunahu tumha mōrā. saba aparādha chamihi prabhu tōrā..
dasana gahahu tṛna kaṃṭha kuṭhārī. parijana sahita saṃga nija nārī..

8.6.19

चौपाई
turata nisācara ēka paṭhāvā. samācāra rāvanahi janāvā..
sunata bihaomsi bōlā dasasīsā. ānahu bōli kahāom kara kīsā..
āyasu pāi dūta bahu dhāē. kapikuṃjarahi bōli lai āē..
aṃgada dīkha dasānana baiṃsēṃ. sahita prāna kajjalagiri jaisēṃ..
bhujā biṭapa sira sṛṃga samānā. rōmāvalī latā janu nānā..
mukha nāsikā nayana aru kānā. giri kaṃdarā khōha anumānā..
gayau sabhāom mana nēku na murā. bālitanaya atibala bāomkurā..
uṭhē sabhāsada kapi kahuom dēkhī. rāvana ura bhā kraudha bisēṣī..

Pages

Subscribe to RSS - lankakaanda