lankakaanda

8.6.18

चौपाई
baṃdi carana ura dhari prabhutāī. aṃgada calēu sabahi siru nāī..
prabhu pratāpa ura sahaja asaṃkā. rana bāomkurā bālisuta baṃkā..
pura paiṭhata rāvana kara bēṭā. khēlata rahā sō hōi gai bhaiṃṭā..
bātahiṃ bāta karaṣa baḍhai āī. jugala atula bala puni tarunāī..
tēhi aṃgada kahuom lāta uṭhāī. gahi pada paṭakēu bhūmi bhavāomī..
nisicara nikara dēkhi bhaṭa bhārī. jahaom tahaom calē na sakahiṃ pukārī..
ēka ēka sana maramu na kahahīṃ. samujhi tāsu badha cupa kari rahahīṃ..

8.6.17

चौपाई
ihāom prāta jāgē raghurāī. pūchā mata saba saciva bōlāī..
kahahu bēgi kā karia upāī. jāmavaṃta kaha pada siru nāī..
sunu sarbagya sakala ura bāsī. budhi bala tēja dharma guna rāsī..
maṃtra kahauom nija mati anusārā. dūta paṭhāia bālikumārā..
nīka maṃtra saba kē mana mānā. aṃgada sana kaha kṛpānidhānā..
bālitanaya budhi bala guna dhāmā. laṃkā jāhu tāta mama kāmā..
bahuta bujhāi tumhahi kā kahaūom. parama catura maiṃ jānata ahaūom..
kāju hamāra tāsu hita hōī. ripu sana karēhu batakahī sōī..

8.6.14

चौपाई
kaṃpa na bhūmi na maruta bisēṣā. astra sastra kachu nayana na dēkhā..
sōcahiṃ saba nija hṛdaya majhārī. asaguna bhayau bhayaṃkara bhārī..
dasamukha dēkhi sabhā bhaya pāī. bihasi bacana kaha juguti banāī..
sirau girē saṃtata subha jāhī. mukuṭa parē kasa asaguna tāhī..
sayana karahu nija nija gṛha jāī. gavanē bhavana sakala sira nāī..
maṃdōdarī sōca ura basēū. jaba tē śravanapūra mahi khasēū..
sajala nayana kaha juga kara jōrī. sunahu prānapati binatī mōrī..

8.6.13

चौपाई
dēkhu bibhīṣana dacchina āsā. ghana ghaṃmaḍa dāmini bilāsā..
madhura madhura garajai ghana ghōrā. hōi bṛṣṭi jani upala kaṭhōrā..
kahata bibhīṣana sunahu kṛpālā. hōi na taḍaita na bārida mālā..
laṃkā sikhara upara āgārā. tahaom dasakaṃghara dēkha akhārā..
chatra mēghaḍaṃbara sira dhārī. sōi janu jalada ghaṭā ati kārī..
maṃdōdarī śravana tāṭaṃkā. sōi prabhu janu dāminī damaṃkā..
bājahiṃ tāla mṛdaṃga anūpā. sōi rava madhura sunahu surabhūpā..
prabhu musukāna samujhi abhimānā. cāpa caḍhaāi bāna saṃdhānā..

8.6.12

चौपाई
pūraba disi giriguhā nivāsī. parama pratāpa tēja bala rāsī..
matta nāga tama kuṃbha bidārī. sasi kēsarī gagana bana cārī..
bithurē nabha mukutāhala tārā. nisi suṃdarī kēra siṃgārā..
kaha prabhu sasi mahuom mēcakatāī. kahahu kāha nija nija mati bhāī..
kaha sugaīva sunahu raghurāī. sasi mahuom pragaṭa bhūmi kai jhāomī..
mārēu rāhu sasihi kaha kōī. ura mahaom parī syāmatā sōī..
kōu kaha jaba bidhi rati mukha kīnhā. sāra bhāga sasi kara hari līnhā..

8.6.11

चौपाई
ihāom subēla saila raghubīrā. utarē sēna sahita ati bhīrā..
sikhara ēka utaṃga ati dēkhī. parama ramya sama subhra bisēṣī..
tahaom taru kisalaya sumana suhāē. lachimana raci nija hātha ḍasāē..
tā para rūcira mṛdula mṛgachālā. tēhīṃ āsāna āsīna kṛpālā..
prabhu kṛta sīsa kapīsa uchaṃgā. bāma dahina disi cāpa niṣaṃgā..
duhuom kara kamala sudhārata bānā. kaha laṃkēsa maṃtra lagi kānā..
baḍabhāgī aṃgada hanumānā. carana kamala cāpata bidhi nānā..
prabhu pāchēṃ lachimana bīrāsana. kaṭi niṣaṃga kara bāna sarāsana..

8.6.10

चौपाई
yaha mata jauṃ mānahu prabhu mōrā. ubhaya prakāra sujasu jaga tōrā..
suta sana kaha dasakaṃṭha risāī. asi mati saṭha kēhiṃ tōhi sikhāī..
abahīṃ tē ura saṃsaya hōī. bēnumūla suta bhayahu ghamōī..
suni pitu girā paruṣa ati ghōrā. calā bhavana kahi bacana kaṭhōrā..
hita mata tōhi na lāgata kaisēṃ. kāla bibasa kahuom bhēṣaja jaisēṃ..
saṃdhyā samaya jāni dasasīsā. bhavana calēu nirakhata bhuja bīsā..
laṃkā sikhara upara āgārā. ati bicitra tahaom hōi akhārā..

8.6.9

चौपाई
kahahiṃ saciva saṭha ṭhakurasōhātī. nātha na pūra āva ēhi bhāomtī..
bāridhi nāghi ēka kapi āvā. tāsu carita mana mahuom sabu gāvā..
chudhā na rahī tumhahi taba kāhū. jārata nagaru kasa na dhari khāhū..
sunata nīka āgēṃ dukha pāvā. sacivana asa mata prabhuhi sunāvā..
jēhiṃ bārīsa baomdhāyau hēlā. utarēu sēna samēta subēlā..
sō bhanu manuja khāba hama bhāī. bacana kahahiṃ saba gāla phulāī..
tāta bacana mama sunu ati ādara. jani mana gunahu mōhi kari kādara..

8.6.8

चौपाई
taba rāvana mayasutā uṭhāī. kahai lāga khala nija prabhutāī..
sunu tai priyā bṛthā bhaya mānā. jaga jōdhā kō mōhi samānā..
baruna kubēra pavana jama kālā. bhuja bala jitēuom sakala digapālā..
dēva danuja nara saba basa mōrēṃ. kavana hētu upajā bhaya tōrēṃ..
nānā bidhi tēhi kahēsi bujhāī. sabhāom bahōri baiṭha sō jāī..
maṃdōdarīṃ hadayaom asa jānā. kāla basya upajā abhimānā..
sabhāom āi maṃtrinha tēṃhi būjhā. karaba kavana bidhi ripu saiṃ jūjhā..

8.6.7

चौपाई
nātha dīnadayāla raghurāī. bāghau sanamukha gaēom na khāī..
cāhia karana sō saba kari bītē. tumha sura asura carācara jītē..
saṃta kahahiṃ asi nīti dasānana. cauthēṃpana jāihi nṛpa kānana..
tāsu bhajana kījia tahaom bhartā. jō kartā pālaka saṃhartā..
sōi raghuvīra pranata anurāgī. bhajahu nātha mamatā saba tyāgī..
munibara jatanu karahiṃ jēhi lāgī. bhūpa rāju taji hōhiṃ birāgī..
sōi kōsaladhīsa raghurāyā. āyau karana tōhi para dāyā..
jauṃ piya mānahu mōra sikhāvana. sujasu hōi tihuom pura ati pāvana..

Pages

Subscribe to RSS - lankakaanda